तीरयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीरयितव्यः
तीरयितव्यौ
तीरयितव्याः
सम्बोधन
तीरयितव्य
तीरयितव्यौ
तीरयितव्याः
द्वितीया
तीरयितव्यम्
तीरयितव्यौ
तीरयितव्यान्
तृतीया
तीरयितव्येन
तीरयितव्याभ्याम्
तीरयितव्यैः
चतुर्थी
तीरयितव्याय
तीरयितव्याभ्याम्
तीरयितव्येभ्यः
पञ्चमी
तीरयितव्यात् / तीरयितव्याद्
तीरयितव्याभ्याम्
तीरयितव्येभ्यः
षष्ठी
तीरयितव्यस्य
तीरयितव्ययोः
तीरयितव्यानाम्
सप्तमी
तीरयितव्ये
तीरयितव्ययोः
तीरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तीरयितव्यः
तीरयितव्यौ
तीरयितव्याः
सम्बोधन
तीरयितव्य
तीरयितव्यौ
तीरयितव्याः
द्वितीया
तीरयितव्यम्
तीरयितव्यौ
तीरयितव्यान्
तृतीया
तीरयितव्येन
तीरयितव्याभ्याम्
तीरयितव्यैः
चतुर्थी
तीरयितव्याय
तीरयितव्याभ्याम्
तीरयितव्येभ्यः
पञ्चमी
तीरयितव्यात् / तीरयितव्याद्
तीरयितव्याभ्याम्
तीरयितव्येभ्यः
षष्ठी
तीरयितव्यस्य
तीरयितव्ययोः
तीरयितव्यानाम्
सप्तमी
तीरयितव्ये
तीरयितव्ययोः
तीरयितव्येषु


अन्याः