तीरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीरणीयः
तीरणीयौ
तीरणीयाः
सम्बोधन
तीरणीय
तीरणीयौ
तीरणीयाः
द्वितीया
तीरणीयम्
तीरणीयौ
तीरणीयान्
तृतीया
तीरणीयेन
तीरणीयाभ्याम्
तीरणीयैः
चतुर्थी
तीरणीयाय
तीरणीयाभ्याम्
तीरणीयेभ्यः
पञ्चमी
तीरणीयात् / तीरणीयाद्
तीरणीयाभ्याम्
तीरणीयेभ्यः
षष्ठी
तीरणीयस्य
तीरणीययोः
तीरणीयानाम्
सप्तमी
तीरणीये
तीरणीययोः
तीरणीयेषु
 
एक
द्वि
बहु
प्रथमा
तीरणीयः
तीरणीयौ
तीरणीयाः
सम्बोधन
तीरणीय
तीरणीयौ
तीरणीयाः
द्वितीया
तीरणीयम्
तीरणीयौ
तीरणीयान्
तृतीया
तीरणीयेन
तीरणीयाभ्याम्
तीरणीयैः
चतुर्थी
तीरणीयाय
तीरणीयाभ्याम्
तीरणीयेभ्यः
पञ्चमी
तीरणीयात् / तीरणीयाद्
तीरणीयाभ्याम्
तीरणीयेभ्यः
षष्ठी
तीरणीयस्य
तीरणीययोः
तीरणीयानाम्
सप्तमी
तीरणीये
तीरणीययोः
तीरणीयेषु


अन्याः