तीमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीमितव्यः
तीमितव्यौ
तीमितव्याः
सम्बोधन
तीमितव्य
तीमितव्यौ
तीमितव्याः
द्वितीया
तीमितव्यम्
तीमितव्यौ
तीमितव्यान्
तृतीया
तीमितव्येन
तीमितव्याभ्याम्
तीमितव्यैः
चतुर्थी
तीमितव्याय
तीमितव्याभ्याम्
तीमितव्येभ्यः
पञ्चमी
तीमितव्यात् / तीमितव्याद्
तीमितव्याभ्याम्
तीमितव्येभ्यः
षष्ठी
तीमितव्यस्य
तीमितव्ययोः
तीमितव्यानाम्
सप्तमी
तीमितव्ये
तीमितव्ययोः
तीमितव्येषु
 
एक
द्वि
बहु
प्रथमा
तीमितव्यः
तीमितव्यौ
तीमितव्याः
सम्बोधन
तीमितव्य
तीमितव्यौ
तीमितव्याः
द्वितीया
तीमितव्यम्
तीमितव्यौ
तीमितव्यान्
तृतीया
तीमितव्येन
तीमितव्याभ्याम्
तीमितव्यैः
चतुर्थी
तीमितव्याय
तीमितव्याभ्याम्
तीमितव्येभ्यः
पञ्चमी
तीमितव्यात् / तीमितव्याद्
तीमितव्याभ्याम्
तीमितव्येभ्यः
षष्ठी
तीमितव्यस्य
तीमितव्ययोः
तीमितव्यानाम्
सप्तमी
तीमितव्ये
तीमितव्ययोः
तीमितव्येषु


अन्याः