तीमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीमकः
तीमकौ
तीमकाः
सम्बोधन
तीमक
तीमकौ
तीमकाः
द्वितीया
तीमकम्
तीमकौ
तीमकान्
तृतीया
तीमकेन
तीमकाभ्याम्
तीमकैः
चतुर्थी
तीमकाय
तीमकाभ्याम्
तीमकेभ्यः
पञ्चमी
तीमकात् / तीमकाद्
तीमकाभ्याम्
तीमकेभ्यः
षष्ठी
तीमकस्य
तीमकयोः
तीमकानाम्
सप्तमी
तीमके
तीमकयोः
तीमकेषु
 
एक
द्वि
बहु
प्रथमा
तीमकः
तीमकौ
तीमकाः
सम्बोधन
तीमक
तीमकौ
तीमकाः
द्वितीया
तीमकम्
तीमकौ
तीमकान्
तृतीया
तीमकेन
तीमकाभ्याम्
तीमकैः
चतुर्थी
तीमकाय
तीमकाभ्याम्
तीमकेभ्यः
पञ्चमी
तीमकात् / तीमकाद्
तीमकाभ्याम्
तीमकेभ्यः
षष्ठी
तीमकस्य
तीमकयोः
तीमकानाम्
सप्तमी
तीमके
तीमकयोः
तीमकेषु


अन्याः