तीकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीकितव्यः
तीकितव्यौ
तीकितव्याः
सम्बोधन
तीकितव्य
तीकितव्यौ
तीकितव्याः
द्वितीया
तीकितव्यम्
तीकितव्यौ
तीकितव्यान्
तृतीया
तीकितव्येन
तीकितव्याभ्याम्
तीकितव्यैः
चतुर्थी
तीकितव्याय
तीकितव्याभ्याम्
तीकितव्येभ्यः
पञ्चमी
तीकितव्यात् / तीकितव्याद्
तीकितव्याभ्याम्
तीकितव्येभ्यः
षष्ठी
तीकितव्यस्य
तीकितव्ययोः
तीकितव्यानाम्
सप्तमी
तीकितव्ये
तीकितव्ययोः
तीकितव्येषु
 
एक
द्वि
बहु
प्रथमा
तीकितव्यः
तीकितव्यौ
तीकितव्याः
सम्बोधन
तीकितव्य
तीकितव्यौ
तीकितव्याः
द्वितीया
तीकितव्यम्
तीकितव्यौ
तीकितव्यान्
तृतीया
तीकितव्येन
तीकितव्याभ्याम्
तीकितव्यैः
चतुर्थी
तीकितव्याय
तीकितव्याभ्याम्
तीकितव्येभ्यः
पञ्चमी
तीकितव्यात् / तीकितव्याद्
तीकितव्याभ्याम्
तीकितव्येभ्यः
षष्ठी
तीकितव्यस्य
तीकितव्ययोः
तीकितव्यानाम्
सप्तमी
तीकितव्ये
तीकितव्ययोः
तीकितव्येषु


अन्याः