तिष्यपुनर्वसवीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिष्यपुनर्वसवीयः
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयाः
सम्बोधन
तिष्यपुनर्वसवीय
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयाः
द्वितीया
तिष्यपुनर्वसवीयम्
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयान्
तृतीया
तिष्यपुनर्वसवीयेन
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयैः
चतुर्थी
तिष्यपुनर्वसवीयाय
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयेभ्यः
पञ्चमी
तिष्यपुनर्वसवीयात् / तिष्यपुनर्वसवीयाद्
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयेभ्यः
षष्ठी
तिष्यपुनर्वसवीयस्य
तिष्यपुनर्वसवीययोः
तिष्यपुनर्वसवीयानाम्
सप्तमी
तिष्यपुनर्वसवीये
तिष्यपुनर्वसवीययोः
तिष्यपुनर्वसवीयेषु
 
एक
द्वि
बहु
प्रथमा
तिष्यपुनर्वसवीयः
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयाः
सम्बोधन
तिष्यपुनर्वसवीय
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयाः
द्वितीया
तिष्यपुनर्वसवीयम्
तिष्यपुनर्वसवीयौ
तिष्यपुनर्वसवीयान्
तृतीया
तिष्यपुनर्वसवीयेन
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयैः
चतुर्थी
तिष्यपुनर्वसवीयाय
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयेभ्यः
पञ्चमी
तिष्यपुनर्वसवीयात् / तिष्यपुनर्वसवीयाद्
तिष्यपुनर्वसवीयाभ्याम्
तिष्यपुनर्वसवीयेभ्यः
षष्ठी
तिष्यपुनर्वसवीयस्य
तिष्यपुनर्वसवीययोः
तिष्यपुनर्वसवीयानाम्
सप्तमी
तिष्यपुनर्वसवीये
तिष्यपुनर्वसवीययोः
तिष्यपुनर्वसवीयेषु


अन्याः