तिष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिष्यः
तिष्यौ
तिष्याः
सम्बोधन
तिष्य
तिष्यौ
तिष्याः
द्वितीया
तिष्यम्
तिष्यौ
तिष्यान्
तृतीया
तिष्येण
तिष्याभ्याम्
तिष्यैः
चतुर्थी
तिष्याय
तिष्याभ्याम्
तिष्येभ्यः
पञ्चमी
तिष्यात् / तिष्याद्
तिष्याभ्याम्
तिष्येभ्यः
षष्ठी
तिष्यस्य
तिष्ययोः
तिष्याणाम्
सप्तमी
तिष्ये
तिष्ययोः
तिष्येषु
 
एक
द्वि
बहु
प्रथमा
तिष्यः
तिष्यौ
तिष्याः
सम्बोधन
तिष्य
तिष्यौ
तिष्याः
द्वितीया
तिष्यम्
तिष्यौ
तिष्यान्
तृतीया
तिष्येण
तिष्याभ्याम्
तिष्यैः
चतुर्थी
तिष्याय
तिष्याभ्याम्
तिष्येभ्यः
पञ्चमी
तिष्यात् / तिष्याद्
तिष्याभ्याम्
तिष्येभ्यः
षष्ठी
तिष्यस्य
तिष्ययोः
तिष्याणाम्
सप्तमी
तिष्ये
तिष्ययोः
तिष्येषु