तिष्ठन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिष्ठन्ती
तिष्ठन्त्यौ
तिष्ठन्त्यः
सम्बोधन
तिष्ठन्ति
तिष्ठन्त्यौ
तिष्ठन्त्यः
द्वितीया
तिष्ठन्तीम्
तिष्ठन्त्यौ
तिष्ठन्तीः
तृतीया
तिष्ठन्त्या
तिष्ठन्तीभ्याम्
तिष्ठन्तीभिः
चतुर्थी
तिष्ठन्त्यै
तिष्ठन्तीभ्याम्
तिष्ठन्तीभ्यः
पञ्चमी
तिष्ठन्त्याः
तिष्ठन्तीभ्याम्
तिष्ठन्तीभ्यः
षष्ठी
तिष्ठन्त्याः
तिष्ठन्त्योः
तिष्ठन्तीनाम्
सप्तमी
तिष्ठन्त्याम्
तिष्ठन्त्योः
तिष्ठन्तीषु
 
एक
द्वि
बहु
प्रथमा
तिष्ठन्ती
तिष्ठन्त्यौ
तिष्ठन्त्यः
सम्बोधन
तिष्ठन्ति
तिष्ठन्त्यौ
तिष्ठन्त्यः
द्वितीया
तिष्ठन्तीम्
तिष्ठन्त्यौ
तिष्ठन्तीः
तृतीया
तिष्ठन्त्या
तिष्ठन्तीभ्याम्
तिष्ठन्तीभिः
चतुर्थी
तिष्ठन्त्यै
तिष्ठन्तीभ्याम्
तिष्ठन्तीभ्यः
पञ्चमी
तिष्ठन्त्याः
तिष्ठन्तीभ्याम्
तिष्ठन्तीभ्यः
षष्ठी
तिष्ठन्त्याः
तिष्ठन्त्योः
तिष्ठन्तीनाम्
सप्तमी
तिष्ठन्त्याम्
तिष्ठन्त्योः
तिष्ठन्तीषु