तिल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिल्लितव्यः
तिल्लितव्यौ
तिल्लितव्याः
सम्बोधन
तिल्लितव्य
तिल्लितव्यौ
तिल्लितव्याः
द्वितीया
तिल्लितव्यम्
तिल्लितव्यौ
तिल्लितव्यान्
तृतीया
तिल्लितव्येन
तिल्लितव्याभ्याम्
तिल्लितव्यैः
चतुर्थी
तिल्लितव्याय
तिल्लितव्याभ्याम्
तिल्लितव्येभ्यः
पञ्चमी
तिल्लितव्यात् / तिल्लितव्याद्
तिल्लितव्याभ्याम्
तिल्लितव्येभ्यः
षष्ठी
तिल्लितव्यस्य
तिल्लितव्ययोः
तिल्लितव्यानाम्
सप्तमी
तिल्लितव्ये
तिल्लितव्ययोः
तिल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
तिल्लितव्यः
तिल्लितव्यौ
तिल्लितव्याः
सम्बोधन
तिल्लितव्य
तिल्लितव्यौ
तिल्लितव्याः
द्वितीया
तिल्लितव्यम्
तिल्लितव्यौ
तिल्लितव्यान्
तृतीया
तिल्लितव्येन
तिल्लितव्याभ्याम्
तिल्लितव्यैः
चतुर्थी
तिल्लितव्याय
तिल्लितव्याभ्याम्
तिल्लितव्येभ्यः
पञ्चमी
तिल्लितव्यात् / तिल्लितव्याद्
तिल्लितव्याभ्याम्
तिल्लितव्येभ्यः
षष्ठी
तिल्लितव्यस्य
तिल्लितव्ययोः
तिल्लितव्यानाम्
सप्तमी
तिल्लितव्ये
तिल्लितव्ययोः
तिल्लितव्येषु


अन्याः