तिल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिल्लनीयः
तिल्लनीयौ
तिल्लनीयाः
सम्बोधन
तिल्लनीय
तिल्लनीयौ
तिल्लनीयाः
द्वितीया
तिल्लनीयम्
तिल्लनीयौ
तिल्लनीयान्
तृतीया
तिल्लनीयेन
तिल्लनीयाभ्याम्
तिल्लनीयैः
चतुर्थी
तिल्लनीयाय
तिल्लनीयाभ्याम्
तिल्लनीयेभ्यः
पञ्चमी
तिल्लनीयात् / तिल्लनीयाद्
तिल्लनीयाभ्याम्
तिल्लनीयेभ्यः
षष्ठी
तिल्लनीयस्य
तिल्लनीययोः
तिल्लनीयानाम्
सप्तमी
तिल्लनीये
तिल्लनीययोः
तिल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
तिल्लनीयः
तिल्लनीयौ
तिल्लनीयाः
सम्बोधन
तिल्लनीय
तिल्लनीयौ
तिल्लनीयाः
द्वितीया
तिल्लनीयम्
तिल्लनीयौ
तिल्लनीयान्
तृतीया
तिल्लनीयेन
तिल्लनीयाभ्याम्
तिल्लनीयैः
चतुर्थी
तिल्लनीयाय
तिल्लनीयाभ्याम्
तिल्लनीयेभ्यः
पञ्चमी
तिल्लनीयात् / तिल्लनीयाद्
तिल्लनीयाभ्याम्
तिल्लनीयेभ्यः
षष्ठी
तिल्लनीयस्य
तिल्लनीययोः
तिल्लनीयानाम्
सप्तमी
तिल्लनीये
तिल्लनीययोः
तिल्लनीयेषु


अन्याः