तिल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिलः
तिलौ
तिलाः
सम्बोधन
तिल
तिलौ
तिलाः
द्वितीया
तिलम्
तिलौ
तिलान्
तृतीया
तिलेन
तिलाभ्याम्
तिलैः
चतुर्थी
तिलाय
तिलाभ्याम्
तिलेभ्यः
पञ्चमी
तिलात् / तिलाद्
तिलाभ्याम्
तिलेभ्यः
षष्ठी
तिलस्य
तिलयोः
तिलानाम्
सप्तमी
तिले
तिलयोः
तिलेषु
 
एक
द्वि
बहु
प्रथमा
तिलः
तिलौ
तिलाः
सम्बोधन
तिल
तिलौ
तिलाः
द्वितीया
तिलम्
तिलौ
तिलान्
तृतीया
तिलेन
तिलाभ्याम्
तिलैः
चतुर्थी
तिलाय
तिलाभ्याम्
तिलेभ्यः
पञ्चमी
तिलात् / तिलाद्
तिलाभ्याम्
तिलेभ्यः
षष्ठी
तिलस्य
तिलयोः
तिलानाम्
सप्तमी
तिले
तिलयोः
तिलेषु


अन्याः