तिर्यञ्च् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
सम्बोधन
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
द्वितीया
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
तृतीया
तिर्यञ्चा
तिर्यङ्भ्याम्
तिर्यङ्भिः
चतुर्थी
तिर्यञ्चे
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
पञ्चमी
तिर्यञ्चः
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
षष्ठी
तिर्यञ्चः
तिर्यञ्चोः
तिर्यञ्चाम्
सप्तमी
तिर्यञ्चि
तिर्यञ्चोः
तिर्यङ्ख्षु / तिर्यङ्क्षु / तिर्यङ्षु
 
एक
द्वि
बहु
प्रथमा
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
सम्बोधन
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
द्वितीया
तिर्यङ्
तिर्यञ्ची
तिर्यञ्चि
तृतीया
तिर्यञ्चा
तिर्यङ्भ्याम्
तिर्यङ्भिः
चतुर्थी
तिर्यञ्चे
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
पञ्चमी
तिर्यञ्चः
तिर्यङ्भ्याम्
तिर्यङ्भ्यः
षष्ठी
तिर्यञ्चः
तिर्यञ्चोः
तिर्यञ्चाम्
सप्तमी
तिर्यञ्चि
तिर्यञ्चोः
तिर्यङ्ख्षु / तिर्यङ्क्षु / तिर्यङ्षु


अन्याः