तिर्यच् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
सम्बोधन
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
द्वितीया
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
तृतीया
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
चतुर्थी
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
पञ्चमी
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
षष्ठी
तिरश्चः
तिरश्चोः
तिरश्चाम्
सप्तमी
तिरश्चि
तिरश्चोः
तिर्यक्षु
 
एक
द्वि
बहु
प्रथमा
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
सम्बोधन
तिर्यङ्
तिर्यञ्चौ
तिर्यञ्चः
द्वितीया
तिर्यञ्चम्
तिर्यञ्चौ
तिरश्चः
तृतीया
तिरश्चा
तिर्यग्भ्याम्
तिर्यग्भिः
चतुर्थी
तिरश्चे
तिर्यग्भ्याम्
तिर्यग्भ्यः
पञ्चमी
तिरश्चः
तिर्यग्भ्याम्
तिर्यग्भ्यः
षष्ठी
तिरश्चः
तिरश्चोः
तिरश्चाम्
सप्तमी
तिरश्चि
तिरश्चोः
तिर्यक्षु


अन्याः