तिमित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिमितः
तिमितौ
तिमिताः
सम्बोधन
तिमित
तिमितौ
तिमिताः
द्वितीया
तिमितम्
तिमितौ
तिमितान्
तृतीया
तिमितेन
तिमिताभ्याम्
तिमितैः
चतुर्थी
तिमिताय
तिमिताभ्याम्
तिमितेभ्यः
पञ्चमी
तिमितात् / तिमिताद्
तिमिताभ्याम्
तिमितेभ्यः
षष्ठी
तिमितस्य
तिमितयोः
तिमितानाम्
सप्तमी
तिमिते
तिमितयोः
तिमितेषु
 
एक
द्वि
बहु
प्रथमा
तिमितः
तिमितौ
तिमिताः
सम्बोधन
तिमित
तिमितौ
तिमिताः
द्वितीया
तिमितम्
तिमितौ
तिमितान्
तृतीया
तिमितेन
तिमिताभ्याम्
तिमितैः
चतुर्थी
तिमिताय
तिमिताभ्याम्
तिमितेभ्यः
पञ्चमी
तिमितात् / तिमिताद्
तिमिताभ्याम्
तिमितेभ्यः
षष्ठी
तिमितस्य
तिमितयोः
तिमितानाम्
सप्तमी
तिमिते
तिमितयोः
तिमितेषु


अन्याः