तिकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तिकितः
तिकितौ
तिकिताः
सम्बोधन
तिकित
तिकितौ
तिकिताः
द्वितीया
तिकितम्
तिकितौ
तिकितान्
तृतीया
तिकितेन
तिकिताभ्याम्
तिकितैः
चतुर्थी
तिकिताय
तिकिताभ्याम्
तिकितेभ्यः
पञ्चमी
तिकितात् / तिकिताद्
तिकिताभ्याम्
तिकितेभ्यः
षष्ठी
तिकितस्य
तिकितयोः
तिकितानाम्
सप्तमी
तिकिते
तिकितयोः
तिकितेषु
 
एक
द्वि
बहु
प्रथमा
तिकितः
तिकितौ
तिकिताः
सम्बोधन
तिकित
तिकितौ
तिकिताः
द्वितीया
तिकितम्
तिकितौ
तिकितान्
तृतीया
तिकितेन
तिकिताभ्याम्
तिकितैः
चतुर्थी
तिकिताय
तिकिताभ्याम्
तिकितेभ्यः
पञ्चमी
तिकितात् / तिकिताद्
तिकिताभ्याम्
तिकितेभ्यः
षष्ठी
तिकितस्य
तिकितयोः
तिकितानाम्
सप्तमी
तिकिते
तिकितयोः
तिकितेषु


अन्याः