तालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तालनीयः
तालनीयौ
तालनीयाः
सम्बोधन
तालनीय
तालनीयौ
तालनीयाः
द्वितीया
तालनीयम्
तालनीयौ
तालनीयान्
तृतीया
तालनीयेन
तालनीयाभ्याम्
तालनीयैः
चतुर्थी
तालनीयाय
तालनीयाभ्याम्
तालनीयेभ्यः
पञ्चमी
तालनीयात् / तालनीयाद्
तालनीयाभ्याम्
तालनीयेभ्यः
षष्ठी
तालनीयस्य
तालनीययोः
तालनीयानाम्
सप्तमी
तालनीये
तालनीययोः
तालनीयेषु
 
एक
द्वि
बहु
प्रथमा
तालनीयः
तालनीयौ
तालनीयाः
सम्बोधन
तालनीय
तालनीयौ
तालनीयाः
द्वितीया
तालनीयम्
तालनीयौ
तालनीयान्
तृतीया
तालनीयेन
तालनीयाभ्याम्
तालनीयैः
चतुर्थी
तालनीयाय
तालनीयाभ्याम्
तालनीयेभ्यः
पञ्चमी
तालनीयात् / तालनीयाद्
तालनीयाभ्याम्
तालनीयेभ्यः
षष्ठी
तालनीयस्य
तालनीययोः
तालनीयानाम्
सप्तमी
तालनीये
तालनीययोः
तालनीयेषु


अन्याः