तालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तालकः
तालकौ
तालकाः
सम्बोधन
तालक
तालकौ
तालकाः
द्वितीया
तालकम्
तालकौ
तालकान्
तृतीया
तालकेन
तालकाभ्याम्
तालकैः
चतुर्थी
तालकाय
तालकाभ्याम्
तालकेभ्यः
पञ्चमी
तालकात् / तालकाद्
तालकाभ्याम्
तालकेभ्यः
षष्ठी
तालकस्य
तालकयोः
तालकानाम्
सप्तमी
तालके
तालकयोः
तालकेषु
 
एक
द्वि
बहु
प्रथमा
तालकः
तालकौ
तालकाः
सम्बोधन
तालक
तालकौ
तालकाः
द्वितीया
तालकम्
तालकौ
तालकान्
तृतीया
तालकेन
तालकाभ्याम्
तालकैः
चतुर्थी
तालकाय
तालकाभ्याम्
तालकेभ्यः
पञ्चमी
तालकात् / तालकाद्
तालकाभ्याम्
तालकेभ्यः
षष्ठी
तालकस्य
तालकयोः
तालकानाम्
सप्तमी
तालके
तालकयोः
तालकेषु


अन्याः