ताल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तालः
तालौ
तालाः
सम्बोधन
ताल
तालौ
तालाः
द्वितीया
तालम्
तालौ
तालान्
तृतीया
तालेन
तालाभ्याम्
तालैः
चतुर्थी
तालाय
तालाभ्याम्
तालेभ्यः
पञ्चमी
तालात् / तालाद्
तालाभ्याम्
तालेभ्यः
षष्ठी
तालस्य
तालयोः
तालानाम्
सप्तमी
ताले
तालयोः
तालेषु
 
एक
द्वि
बहु
प्रथमा
तालः
तालौ
तालाः
सम्बोधन
ताल
तालौ
तालाः
द्वितीया
तालम्
तालौ
तालान्
तृतीया
तालेन
तालाभ्याम्
तालैः
चतुर्थी
तालाय
तालाभ्याम्
तालेभ्यः
पञ्चमी
तालात् / तालाद्
तालाभ्याम्
तालेभ्यः
षष्ठी
तालस्य
तालयोः
तालानाम्
सप्तमी
ताले
तालयोः
तालेषु


अन्याः