तार्णबिन्दविक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तार्णबिन्दविकः
तार्णबिन्दविकौ
तार्णबिन्दविकाः
सम्बोधन
तार्णबिन्दविक
तार्णबिन्दविकौ
तार्णबिन्दविकाः
द्वितीया
तार्णबिन्दविकम्
तार्णबिन्दविकौ
तार्णबिन्दविकान्
तृतीया
तार्णबिन्दविकेन
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकैः
चतुर्थी
तार्णबिन्दविकाय
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकेभ्यः
पञ्चमी
तार्णबिन्दविकात् / तार्णबिन्दविकाद्
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकेभ्यः
षष्ठी
तार्णबिन्दविकस्य
तार्णबिन्दविकयोः
तार्णबिन्दविकानाम्
सप्तमी
तार्णबिन्दविके
तार्णबिन्दविकयोः
तार्णबिन्दविकेषु
 
एक
द्वि
बहु
प्रथमा
तार्णबिन्दविकः
तार्णबिन्दविकौ
तार्णबिन्दविकाः
सम्बोधन
तार्णबिन्दविक
तार्णबिन्दविकौ
तार्णबिन्दविकाः
द्वितीया
तार्णबिन्दविकम्
तार्णबिन्दविकौ
तार्णबिन्दविकान्
तृतीया
तार्णबिन्दविकेन
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकैः
चतुर्थी
तार्णबिन्दविकाय
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकेभ्यः
पञ्चमी
तार्णबिन्दविकात् / तार्णबिन्दविकाद्
तार्णबिन्दविकाभ्याम्
तार्णबिन्दविकेभ्यः
षष्ठी
तार्णबिन्दविकस्य
तार्णबिन्दविकयोः
तार्णबिन्दविकानाम्
सप्तमी
तार्णबिन्दविके
तार्णबिन्दविकयोः
तार्णबिन्दविकेषु


अन्याः