तार्क्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तार्क्ष्यः
तार्क्ष्यौ
तार्क्ष्याः
सम्बोधन
तार्क्ष्य
तार्क्ष्यौ
तार्क्ष्याः
द्वितीया
तार्क्ष्यम्
तार्क्ष्यौ
तार्क्ष्यान्
तृतीया
तार्क्ष्येण
तार्क्ष्याभ्याम्
तार्क्ष्यैः
चतुर्थी
तार्क्ष्याय
तार्क्ष्याभ्याम्
तार्क्ष्येभ्यः
पञ्चमी
तार्क्ष्यात् / तार्क्ष्याद्
तार्क्ष्याभ्याम्
तार्क्ष्येभ्यः
षष्ठी
तार्क्ष्यस्य
तार्क्ष्ययोः
तार्क्ष्याणाम्
सप्तमी
तार्क्ष्ये
तार्क्ष्ययोः
तार्क्ष्येषु
 
एक
द्वि
बहु
प्रथमा
तार्क्ष्यः
तार्क्ष्यौ
तार्क्ष्याः
सम्बोधन
तार्क्ष्य
तार्क्ष्यौ
तार्क्ष्याः
द्वितीया
तार्क्ष्यम्
तार्क्ष्यौ
तार्क्ष्यान्
तृतीया
तार्क्ष्येण
तार्क्ष्याभ्याम्
तार्क्ष्यैः
चतुर्थी
तार्क्ष्याय
तार्क्ष्याभ्याम्
तार्क्ष्येभ्यः
पञ्चमी
तार्क्ष्यात् / तार्क्ष्याद्
तार्क्ष्याभ्याम्
तार्क्ष्येभ्यः
षष्ठी
तार्क्ष्यस्य
तार्क्ष्ययोः
तार्क्ष्याणाम्
सप्तमी
तार्क्ष्ये
तार्क्ष्ययोः
तार्क्ष्येषु