तार्किक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तार्किकः
तार्किकौ
तार्किकाः
सम्बोधन
तार्किक
तार्किकौ
तार्किकाः
द्वितीया
तार्किकम्
तार्किकौ
तार्किकान्
तृतीया
तार्किकेण
तार्किकाभ्याम्
तार्किकैः
चतुर्थी
तार्किकाय
तार्किकाभ्याम्
तार्किकेभ्यः
पञ्चमी
तार्किकात् / तार्किकाद्
तार्किकाभ्याम्
तार्किकेभ्यः
षष्ठी
तार्किकस्य
तार्किकयोः
तार्किकाणाम्
सप्तमी
तार्किके
तार्किकयोः
तार्किकेषु
 
एक
द्वि
बहु
प्रथमा
तार्किकः
तार्किकौ
तार्किकाः
सम्बोधन
तार्किक
तार्किकौ
तार्किकाः
द्वितीया
तार्किकम्
तार्किकौ
तार्किकान्
तृतीया
तार्किकेण
तार्किकाभ्याम्
तार्किकैः
चतुर्थी
तार्किकाय
तार्किकाभ्याम्
तार्किकेभ्यः
पञ्चमी
तार्किकात् / तार्किकाद्
तार्किकाभ्याम्
तार्किकेभ्यः
षष्ठी
तार्किकस्य
तार्किकयोः
तार्किकाणाम्
सप्तमी
तार्किके
तार्किकयोः
तार्किकेषु