तारुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तारुणः
तारुणौ
तारुणाः
सम्बोधन
तारुण
तारुणौ
तारुणाः
द्वितीया
तारुणम्
तारुणौ
तारुणान्
तृतीया
तारुणेन
तारुणाभ्याम्
तारुणैः
चतुर्थी
तारुणाय
तारुणाभ्याम्
तारुणेभ्यः
पञ्चमी
तारुणात् / तारुणाद्
तारुणाभ्याम्
तारुणेभ्यः
षष्ठी
तारुणस्य
तारुणयोः
तारुणानाम्
सप्तमी
तारुणे
तारुणयोः
तारुणेषु
 
एक
द्वि
बहु
प्रथमा
तारुणः
तारुणौ
तारुणाः
सम्बोधन
तारुण
तारुणौ
तारुणाः
द्वितीया
तारुणम्
तारुणौ
तारुणान्
तृतीया
तारुणेन
तारुणाभ्याम्
तारुणैः
चतुर्थी
तारुणाय
तारुणाभ्याम्
तारुणेभ्यः
पञ्चमी
तारुणात् / तारुणाद्
तारुणाभ्याम्
तारुणेभ्यः
षष्ठी
तारुणस्य
तारुणयोः
तारुणानाम्
सप्तमी
तारुणे
तारुणयोः
तारुणेषु


अन्याः