तारुक्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तारुक्ष्यः
तारुक्ष्यौ
तारुक्ष्याः
सम्बोधन
तारुक्ष्य
तारुक्ष्यौ
तारुक्ष्याः
द्वितीया
तारुक्ष्यम्
तारुक्ष्यौ
तारुक्ष्यान्
तृतीया
तारुक्ष्येण
तारुक्ष्याभ्याम्
तारुक्ष्यैः
चतुर्थी
तारुक्ष्याय
तारुक्ष्याभ्याम्
तारुक्ष्येभ्यः
पञ्चमी
तारुक्ष्यात् / तारुक्ष्याद्
तारुक्ष्याभ्याम्
तारुक्ष्येभ्यः
षष्ठी
तारुक्ष्यस्य
तारुक्ष्ययोः
तारुक्ष्याणाम्
सप्तमी
तारुक्ष्ये
तारुक्ष्ययोः
तारुक्ष्येषु
 
एक
द्वि
बहु
प्रथमा
तारुक्ष्यः
तारुक्ष्यौ
तारुक्ष्याः
सम्बोधन
तारुक्ष्य
तारुक्ष्यौ
तारुक्ष्याः
द्वितीया
तारुक्ष्यम्
तारुक्ष्यौ
तारुक्ष्यान्
तृतीया
तारुक्ष्येण
तारुक्ष्याभ्याम्
तारुक्ष्यैः
चतुर्थी
तारुक्ष्याय
तारुक्ष्याभ्याम्
तारुक्ष्येभ्यः
पञ्चमी
तारुक्ष्यात् / तारुक्ष्याद्
तारुक्ष्याभ्याम्
तारुक्ष्येभ्यः
षष्ठी
तारुक्ष्यस्य
तारुक्ष्ययोः
तारुक्ष्याणाम्
सप्तमी
तारुक्ष्ये
तारुक्ष्ययोः
तारुक्ष्येषु