तायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तायमानः
तायमानौ
तायमानाः
सम्बोधन
तायमान
तायमानौ
तायमानाः
द्वितीया
तायमानम्
तायमानौ
तायमानान्
तृतीया
तायमानेन
तायमानाभ्याम्
तायमानैः
चतुर्थी
तायमानाय
तायमानाभ्याम्
तायमानेभ्यः
पञ्चमी
तायमानात् / तायमानाद्
तायमानाभ्याम्
तायमानेभ्यः
षष्ठी
तायमानस्य
तायमानयोः
तायमानानाम्
सप्तमी
तायमाने
तायमानयोः
तायमानेषु
 
एक
द्वि
बहु
प्रथमा
तायमानः
तायमानौ
तायमानाः
सम्बोधन
तायमान
तायमानौ
तायमानाः
द्वितीया
तायमानम्
तायमानौ
तायमानान्
तृतीया
तायमानेन
तायमानाभ्याम्
तायमानैः
चतुर्थी
तायमानाय
तायमानाभ्याम्
तायमानेभ्यः
पञ्चमी
तायमानात् / तायमानाद्
तायमानाभ्याम्
तायमानेभ्यः
षष्ठी
तायमानस्य
तायमानयोः
तायमानानाम्
सप्तमी
तायमाने
तायमानयोः
तायमानेषु


अन्याः