तायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तायकः
तायकौ
तायकाः
सम्बोधन
तायक
तायकौ
तायकाः
द्वितीया
तायकम्
तायकौ
तायकान्
तृतीया
तायकेन
तायकाभ्याम्
तायकैः
चतुर्थी
तायकाय
तायकाभ्याम्
तायकेभ्यः
पञ्चमी
तायकात् / तायकाद्
तायकाभ्याम्
तायकेभ्यः
षष्ठी
तायकस्य
तायकयोः
तायकानाम्
सप्तमी
तायके
तायकयोः
तायकेषु
 
एक
द्वि
बहु
प्रथमा
तायकः
तायकौ
तायकाः
सम्बोधन
तायक
तायकौ
तायकाः
द्वितीया
तायकम्
तायकौ
तायकान्
तृतीया
तायकेन
तायकाभ्याम्
तायकैः
चतुर्थी
तायकाय
तायकाभ्याम्
तायकेभ्यः
पञ्चमी
तायकात् / तायकाद्
तायकाभ्याम्
तायकेभ्यः
षष्ठी
तायकस्य
तायकयोः
तायकानाम्
सप्तमी
तायके
तायकयोः
तायकेषु


अन्याः