ताम्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताम्रम्
ताम्रे
ताम्राणि
सम्बोधन
ताम्र
ताम्रे
ताम्राणि
द्वितीया
ताम्रम्
ताम्रे
ताम्राणि
तृतीया
ताम्रेण
ताम्राभ्याम्
ताम्रैः
चतुर्थी
ताम्राय
ताम्राभ्याम्
ताम्रेभ्यः
पञ्चमी
ताम्रात् / ताम्राद्
ताम्राभ्याम्
ताम्रेभ्यः
षष्ठी
ताम्रस्य
ताम्रयोः
ताम्राणाम्
सप्तमी
ताम्रे
ताम्रयोः
ताम्रेषु
 
एक
द्वि
बहु
प्रथमा
ताम्रम्
ताम्रे
ताम्राणि
सम्बोधन
ताम्र
ताम्रे
ताम्राणि
द्वितीया
ताम्रम्
ताम्रे
ताम्राणि
तृतीया
ताम्रेण
ताम्राभ्याम्
ताम्रैः
चतुर्थी
ताम्राय
ताम्राभ्याम्
ताम्रेभ्यः
पञ्चमी
ताम्रात् / ताम्राद्
ताम्राभ्याम्
ताम्रेभ्यः
षष्ठी
ताम्रस्य
ताम्रयोः
ताम्राणाम्
सप्तमी
ताम्रे
ताम्रयोः
ताम्रेषु