तानित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तानितः
तानितौ
तानिताः
सम्बोधन
तानित
तानितौ
तानिताः
द्वितीया
तानितम्
तानितौ
तानितान्
तृतीया
तानितेन
तानिताभ्याम्
तानितैः
चतुर्थी
तानिताय
तानिताभ्याम्
तानितेभ्यः
पञ्चमी
तानितात् / तानिताद्
तानिताभ्याम्
तानितेभ्यः
षष्ठी
तानितस्य
तानितयोः
तानितानाम्
सप्तमी
तानिते
तानितयोः
तानितेषु
 
एक
द्वि
बहु
प्रथमा
तानितः
तानितौ
तानिताः
सम्बोधन
तानित
तानितौ
तानिताः
द्वितीया
तानितम्
तानितौ
तानितान्
तृतीया
तानितेन
तानिताभ्याम्
तानितैः
चतुर्थी
तानिताय
तानिताभ्याम्
तानितेभ्यः
पञ्चमी
तानितात् / तानिताद्
तानिताभ्याम्
तानितेभ्यः
षष्ठी
तानितस्य
तानितयोः
तानितानाम्
सप्तमी
तानिते
तानितयोः
तानितेषु


अन्याः