तानव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तानव्यः
तानव्यौ
तानव्याः
सम्बोधन
तानव्य
तानव्यौ
तानव्याः
द्वितीया
तानव्यम्
तानव्यौ
तानव्यान्
तृतीया
तानव्येन
तानव्याभ्याम्
तानव्यैः
चतुर्थी
तानव्याय
तानव्याभ्याम्
तानव्येभ्यः
पञ्चमी
तानव्यात् / तानव्याद्
तानव्याभ्याम्
तानव्येभ्यः
षष्ठी
तानव्यस्य
तानव्ययोः
तानव्यानाम्
सप्तमी
तानव्ये
तानव्ययोः
तानव्येषु
 
एक
द्वि
बहु
प्रथमा
तानव्यः
तानव्यौ
तानव्याः
सम्बोधन
तानव्य
तानव्यौ
तानव्याः
द्वितीया
तानव्यम्
तानव्यौ
तानव्यान्
तृतीया
तानव्येन
तानव्याभ्याम्
तानव्यैः
चतुर्थी
तानव्याय
तानव्याभ्याम्
तानव्येभ्यः
पञ्चमी
तानव्यात् / तानव्याद्
तानव्याभ्याम्
तानव्येभ्यः
षष्ठी
तानव्यस्य
तानव्ययोः
तानव्यानाम्
सप्तमी
तानव्ये
तानव्ययोः
तानव्येषु