तानयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तानयितव्यः
तानयितव्यौ
तानयितव्याः
सम्बोधन
तानयितव्य
तानयितव्यौ
तानयितव्याः
द्वितीया
तानयितव्यम्
तानयितव्यौ
तानयितव्यान्
तृतीया
तानयितव्येन
तानयितव्याभ्याम्
तानयितव्यैः
चतुर्थी
तानयितव्याय
तानयितव्याभ्याम्
तानयितव्येभ्यः
पञ्चमी
तानयितव्यात् / तानयितव्याद्
तानयितव्याभ्याम्
तानयितव्येभ्यः
षष्ठी
तानयितव्यस्य
तानयितव्ययोः
तानयितव्यानाम्
सप्तमी
तानयितव्ये
तानयितव्ययोः
तानयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तानयितव्यः
तानयितव्यौ
तानयितव्याः
सम्बोधन
तानयितव्य
तानयितव्यौ
तानयितव्याः
द्वितीया
तानयितव्यम्
तानयितव्यौ
तानयितव्यान्
तृतीया
तानयितव्येन
तानयितव्याभ्याम्
तानयितव्यैः
चतुर्थी
तानयितव्याय
तानयितव्याभ्याम्
तानयितव्येभ्यः
पञ्चमी
तानयितव्यात् / तानयितव्याद्
तानयितव्याभ्याम्
तानयितव्येभ्यः
षष्ठी
तानयितव्यस्य
तानयितव्ययोः
तानयितव्यानाम्
सप्तमी
तानयितव्ये
तानयितव्ययोः
तानयितव्येषु


अन्याः