ताननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताननीयः
ताननीयौ
ताननीयाः
सम्बोधन
ताननीय
ताननीयौ
ताननीयाः
द्वितीया
ताननीयम्
ताननीयौ
ताननीयान्
तृतीया
ताननीयेन
ताननीयाभ्याम्
ताननीयैः
चतुर्थी
ताननीयाय
ताननीयाभ्याम्
ताननीयेभ्यः
पञ्चमी
ताननीयात् / ताननीयाद्
ताननीयाभ्याम्
ताननीयेभ्यः
षष्ठी
ताननीयस्य
ताननीययोः
ताननीयानाम्
सप्तमी
ताननीये
ताननीययोः
ताननीयेषु
 
एक
द्वि
बहु
प्रथमा
ताननीयः
ताननीयौ
ताननीयाः
सम्बोधन
ताननीय
ताननीयौ
ताननीयाः
द्वितीया
ताननीयम्
ताननीयौ
ताननीयान्
तृतीया
ताननीयेन
ताननीयाभ्याम्
ताननीयैः
चतुर्थी
ताननीयाय
ताननीयाभ्याम्
ताननीयेभ्यः
पञ्चमी
ताननीयात् / ताननीयाद्
ताननीयाभ्याम्
ताननीयेभ्यः
षष्ठी
ताननीयस्य
ताननीययोः
ताननीयानाम्
सप्तमी
ताननीये
ताननीययोः
ताननीयेषु


अन्याः