तान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तानः
तानौ
तानाः
सम्बोधन
तान
तानौ
तानाः
द्वितीया
तानम्
तानौ
तानान्
तृतीया
तानेन
तानाभ्याम्
तानैः
चतुर्थी
तानाय
तानाभ्याम्
तानेभ्यः
पञ्चमी
तानात् / तानाद्
तानाभ्याम्
तानेभ्यः
षष्ठी
तानस्य
तानयोः
तानानाम्
सप्तमी
ताने
तानयोः
तानेषु
 
एक
द्वि
बहु
प्रथमा
तानः
तानौ
तानाः
सम्बोधन
तान
तानौ
तानाः
द्वितीया
तानम्
तानौ
तानान्
तृतीया
तानेन
तानाभ्याम्
तानैः
चतुर्थी
तानाय
तानाभ्याम्
तानेभ्यः
पञ्चमी
तानात् / तानाद्
तानाभ्याम्
तानेभ्यः
षष्ठी
तानस्य
तानयोः
तानानाम्
सप्तमी
ताने
तानयोः
तानेषु


अन्याः