तादृश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तादृशः
तादृशौ
तादृशाः
सम्बोधन
तादृश
तादृशौ
तादृशाः
द्वितीया
तादृशम्
तादृशौ
तादृशान्
तृतीया
तादृशेन
तादृशाभ्याम्
तादृशैः
चतुर्थी
तादृशाय
तादृशाभ्याम्
तादृशेभ्यः
पञ्चमी
तादृशात् / तादृशाद्
तादृशाभ्याम्
तादृशेभ्यः
षष्ठी
तादृशस्य
तादृशयोः
तादृशानाम्
सप्तमी
तादृशे
तादृशयोः
तादृशेषु
 
एक
द्वि
बहु
प्रथमा
तादृशः
तादृशौ
तादृशाः
सम्बोधन
तादृश
तादृशौ
तादृशाः
द्वितीया
तादृशम्
तादृशौ
तादृशान्
तृतीया
तादृशेन
तादृशाभ्याम्
तादृशैः
चतुर्थी
तादृशाय
तादृशाभ्याम्
तादृशेभ्यः
पञ्चमी
तादृशात् / तादृशाद्
तादृशाभ्याम्
तादृशेभ्यः
षष्ठी
तादृशस्य
तादृशयोः
तादृशानाम्
सप्तमी
तादृशे
तादृशयोः
तादृशेषु


अन्याः