तात्पर्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तात्पर्यम्
तात्पर्ये
तात्पर्याणि
सम्बोधन
तात्पर्य
तात्पर्ये
तात्पर्याणि
द्वितीया
तात्पर्यम्
तात्पर्ये
तात्पर्याणि
तृतीया
तात्पर्येण
तात्पर्याभ्याम्
तात्पर्यैः
चतुर्थी
तात्पर्याय
तात्पर्याभ्याम्
तात्पर्येभ्यः
पञ्चमी
तात्पर्यात् / तात्पर्याद्
तात्पर्याभ्याम्
तात्पर्येभ्यः
षष्ठी
तात्पर्यस्य
तात्पर्ययोः
तात्पर्याणाम्
सप्तमी
तात्पर्ये
तात्पर्ययोः
तात्पर्येषु
 
एक
द्वि
बहु
प्रथमा
तात्पर्यम्
तात्पर्ये
तात्पर्याणि
सम्बोधन
तात्पर्य
तात्पर्ये
तात्पर्याणि
द्वितीया
तात्पर्यम्
तात्पर्ये
तात्पर्याणि
तृतीया
तात्पर्येण
तात्पर्याभ्याम्
तात्पर्यैः
चतुर्थी
तात्पर्याय
तात्पर्याभ्याम्
तात्पर्येभ्यः
पञ्चमी
तात्पर्यात् / तात्पर्याद्
तात्पर्याभ्याम्
तात्पर्येभ्यः
षष्ठी
तात्पर्यस्य
तात्पर्ययोः
तात्पर्याणाम्
सप्तमी
तात्पर्ये
तात्पर्ययोः
तात्पर्येषु