तात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तातः
तातौ
ताताः
सम्बोधन
तात
तातौ
ताताः
द्वितीया
तातम्
तातौ
तातान्
तृतीया
तातेन
ताताभ्याम्
तातैः
चतुर्थी
ताताय
ताताभ्याम्
तातेभ्यः
पञ्चमी
तातात् / ताताद्
ताताभ्याम्
तातेभ्यः
षष्ठी
तातस्य
तातयोः
तातानाम्
सप्तमी
ताते
तातयोः
तातेषु
 
एक
द्वि
बहु
प्रथमा
तातः
तातौ
ताताः
सम्बोधन
तात
तातौ
ताताः
द्वितीया
तातम्
तातौ
तातान्
तृतीया
तातेन
ताताभ्याम्
तातैः
चतुर्थी
ताताय
ताताभ्याम्
तातेभ्यः
पञ्चमी
तातात् / ताताद्
ताताभ्याम्
तातेभ्यः
षष्ठी
तातस्य
तातयोः
तातानाम्
सप्तमी
ताते
तातयोः
तातेषु