ताडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताडयितव्यः
ताडयितव्यौ
ताडयितव्याः
सम्बोधन
ताडयितव्य
ताडयितव्यौ
ताडयितव्याः
द्वितीया
ताडयितव्यम्
ताडयितव्यौ
ताडयितव्यान्
तृतीया
ताडयितव्येन
ताडयितव्याभ्याम्
ताडयितव्यैः
चतुर्थी
ताडयितव्याय
ताडयितव्याभ्याम्
ताडयितव्येभ्यः
पञ्चमी
ताडयितव्यात् / ताडयितव्याद्
ताडयितव्याभ्याम्
ताडयितव्येभ्यः
षष्ठी
ताडयितव्यस्य
ताडयितव्ययोः
ताडयितव्यानाम्
सप्तमी
ताडयितव्ये
ताडयितव्ययोः
ताडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ताडयितव्यः
ताडयितव्यौ
ताडयितव्याः
सम्बोधन
ताडयितव्य
ताडयितव्यौ
ताडयितव्याः
द्वितीया
ताडयितव्यम्
ताडयितव्यौ
ताडयितव्यान्
तृतीया
ताडयितव्येन
ताडयितव्याभ्याम्
ताडयितव्यैः
चतुर्थी
ताडयितव्याय
ताडयितव्याभ्याम्
ताडयितव्येभ्यः
पञ्चमी
ताडयितव्यात् / ताडयितव्याद्
ताडयितव्याभ्याम्
ताडयितव्येभ्यः
षष्ठी
ताडयितव्यस्य
ताडयितव्ययोः
ताडयितव्यानाम्
सप्तमी
ताडयितव्ये
ताडयितव्ययोः
ताडयितव्येषु


अन्याः