ताडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताडनीयः
ताडनीयौ
ताडनीयाः
सम्बोधन
ताडनीय
ताडनीयौ
ताडनीयाः
द्वितीया
ताडनीयम्
ताडनीयौ
ताडनीयान्
तृतीया
ताडनीयेन
ताडनीयाभ्याम्
ताडनीयैः
चतुर्थी
ताडनीयाय
ताडनीयाभ्याम्
ताडनीयेभ्यः
पञ्चमी
ताडनीयात् / ताडनीयाद्
ताडनीयाभ्याम्
ताडनीयेभ्यः
षष्ठी
ताडनीयस्य
ताडनीययोः
ताडनीयानाम्
सप्तमी
ताडनीये
ताडनीययोः
ताडनीयेषु
 
एक
द्वि
बहु
प्रथमा
ताडनीयः
ताडनीयौ
ताडनीयाः
सम्बोधन
ताडनीय
ताडनीयौ
ताडनीयाः
द्वितीया
ताडनीयम्
ताडनीयौ
ताडनीयान्
तृतीया
ताडनीयेन
ताडनीयाभ्याम्
ताडनीयैः
चतुर्थी
ताडनीयाय
ताडनीयाभ्याम्
ताडनीयेभ्यः
पञ्चमी
ताडनीयात् / ताडनीयाद्
ताडनीयाभ्याम्
ताडनीयेभ्यः
षष्ठी
ताडनीयस्य
ताडनीययोः
ताडनीयानाम्
सप्तमी
ताडनीये
ताडनीययोः
ताडनीयेषु


अन्याः