ताकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ताककः
ताककौ
ताककाः
सम्बोधन
ताकक
ताककौ
ताककाः
द्वितीया
ताककम्
ताककौ
ताककान्
तृतीया
ताककेन
ताककाभ्याम्
ताककैः
चतुर्थी
ताककाय
ताककाभ्याम्
ताककेभ्यः
पञ्चमी
ताककात् / ताककाद्
ताककाभ्याम्
ताककेभ्यः
षष्ठी
ताककस्य
ताककयोः
ताककानाम्
सप्तमी
ताकके
ताककयोः
ताककेषु
 
एक
द्वि
बहु
प्रथमा
ताककः
ताककौ
ताककाः
सम्बोधन
ताकक
ताककौ
ताककाः
द्वितीया
ताककम्
ताककौ
ताककान्
तृतीया
ताककेन
ताककाभ्याम्
ताककैः
चतुर्थी
ताककाय
ताककाभ्याम्
ताककेभ्यः
पञ्चमी
ताककात् / ताककाद्
ताककाभ्याम्
ताककेभ्यः
षष्ठी
ताककस्य
ताककयोः
ताककानाम्
सप्तमी
ताकके
ताककयोः
ताककेषु


अन्याः