तस्थिवस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तस्थिवान्
तस्थिवांसौ
तस्थिवांसः
सम्बोधन
तस्थिवन्
तस्थिवांसौ
तस्थिवांसः
द्वितीया
तस्थिवांसम्
तस्थिवांसौ
तस्थुषः
तृतीया
तस्थुषा
तस्थिवद्भ्याम्
तस्थिवद्भिः
चतुर्थी
तस्थुषे
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमी
तस्थुषः
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठी
तस्थुषः
तस्थुषोः
तस्थुषाम्
सप्तमी
तस्थुषि
तस्थुषोः
तस्थिवत्सु
 
एक
द्वि
बहु
प्रथमा
तस्थिवान्
तस्थिवांसौ
तस्थिवांसः
सम्बोधन
तस्थिवन्
तस्थिवांसौ
तस्थिवांसः
द्वितीया
तस्थिवांसम्
तस्थिवांसौ
तस्थुषः
तृतीया
तस्थुषा
तस्थिवद्भ्याम्
तस्थिवद्भिः
चतुर्थी
तस्थुषे
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
पञ्चमी
तस्थुषः
तस्थिवद्भ्याम्
तस्थिवद्भ्यः
षष्ठी
तस्थुषः
तस्थुषोः
तस्थुषाम्
सप्तमी
तस्थुषि
तस्थुषोः
तस्थिवत्सु


अन्याः