तस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तस्तः
तस्तौ
तस्ताः
सम्बोधन
तस्त
तस्तौ
तस्ताः
द्वितीया
तस्तम्
तस्तौ
तस्तान्
तृतीया
तस्तेन
तस्ताभ्याम्
तस्तैः
चतुर्थी
तस्ताय
तस्ताभ्याम्
तस्तेभ्यः
पञ्चमी
तस्तात् / तस्ताद्
तस्ताभ्याम्
तस्तेभ्यः
षष्ठी
तस्तस्य
तस्तयोः
तस्तानाम्
सप्तमी
तस्ते
तस्तयोः
तस्तेषु
 
एक
द्वि
बहु
प्रथमा
तस्तः
तस्तौ
तस्ताः
सम्बोधन
तस्त
तस्तौ
तस्ताः
द्वितीया
तस्तम्
तस्तौ
तस्तान्
तृतीया
तस्तेन
तस्ताभ्याम्
तस्तैः
चतुर्थी
तस्ताय
तस्ताभ्याम्
तस्तेभ्यः
पञ्चमी
तस्तात् / तस्ताद्
तस्ताभ्याम्
तस्तेभ्यः
षष्ठी
तस्तस्य
तस्तयोः
तस्तानाम्
सप्तमी
तस्ते
तस्तयोः
तस्तेषु


अन्याः