तसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तसितव्यः
तसितव्यौ
तसितव्याः
सम्बोधन
तसितव्य
तसितव्यौ
तसितव्याः
द्वितीया
तसितव्यम्
तसितव्यौ
तसितव्यान्
तृतीया
तसितव्येन
तसितव्याभ्याम्
तसितव्यैः
चतुर्थी
तसितव्याय
तसितव्याभ्याम्
तसितव्येभ्यः
पञ्चमी
तसितव्यात् / तसितव्याद्
तसितव्याभ्याम्
तसितव्येभ्यः
षष्ठी
तसितव्यस्य
तसितव्ययोः
तसितव्यानाम्
सप्तमी
तसितव्ये
तसितव्ययोः
तसितव्येषु
 
एक
द्वि
बहु
प्रथमा
तसितव्यः
तसितव्यौ
तसितव्याः
सम्बोधन
तसितव्य
तसितव्यौ
तसितव्याः
द्वितीया
तसितव्यम्
तसितव्यौ
तसितव्यान्
तृतीया
तसितव्येन
तसितव्याभ्याम्
तसितव्यैः
चतुर्थी
तसितव्याय
तसितव्याभ्याम्
तसितव्येभ्यः
पञ्चमी
तसितव्यात् / तसितव्याद्
तसितव्याभ्याम्
तसितव्येभ्यः
षष्ठी
तसितव्यस्य
तसितव्ययोः
तसितव्यानाम्
सप्तमी
तसितव्ये
तसितव्ययोः
तसितव्येषु


अन्याः