तष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तष्टः
तष्टौ
तष्टाः
सम्बोधन
तष्ट
तष्टौ
तष्टाः
द्वितीया
तष्टम्
तष्टौ
तष्टान्
तृतीया
तष्टेन
तष्टाभ्याम्
तष्टैः
चतुर्थी
तष्टाय
तष्टाभ्याम्
तष्टेभ्यः
पञ्चमी
तष्टात् / तष्टाद्
तष्टाभ्याम्
तष्टेभ्यः
षष्ठी
तष्टस्य
तष्टयोः
तष्टानाम्
सप्तमी
तष्टे
तष्टयोः
तष्टेषु
 
एक
द्वि
बहु
प्रथमा
तष्टः
तष्टौ
तष्टाः
सम्बोधन
तष्ट
तष्टौ
तष्टाः
द्वितीया
तष्टम्
तष्टौ
तष्टान्
तृतीया
तष्टेन
तष्टाभ्याम्
तष्टैः
चतुर्थी
तष्टाय
तष्टाभ्याम्
तष्टेभ्यः
पञ्चमी
तष्टात् / तष्टाद्
तष्टाभ्याम्
तष्टेभ्यः
षष्ठी
तष्टस्य
तष्टयोः
तष्टानाम्
सप्तमी
तष्टे
तष्टयोः
तष्टेषु


अन्याः