तल्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तल्पः
तल्पौ
तल्पाः
सम्बोधन
तल्प
तल्पौ
तल्पाः
द्वितीया
तल्पम्
तल्पौ
तल्पान्
तृतीया
तल्पेन
तल्पाभ्याम्
तल्पैः
चतुर्थी
तल्पाय
तल्पाभ्याम्
तल्पेभ्यः
पञ्चमी
तल्पात् / तल्पाद्
तल्पाभ्याम्
तल्पेभ्यः
षष्ठी
तल्पस्य
तल्पयोः
तल्पानाम्
सप्तमी
तल्पे
तल्पयोः
तल्पेषु
 
एक
द्वि
बहु
प्रथमा
तल्पः
तल्पौ
तल्पाः
सम्बोधन
तल्प
तल्पौ
तल्पाः
द्वितीया
तल्पम्
तल्पौ
तल्पान्
तृतीया
तल्पेन
तल्पाभ्याम्
तल्पैः
चतुर्थी
तल्पाय
तल्पाभ्याम्
तल्पेभ्यः
पञ्चमी
तल्पात् / तल्पाद्
तल्पाभ्याम्
तल्पेभ्यः
षष्ठी
तल्पस्य
तल्पयोः
तल्पानाम्
सप्तमी
तल्पे
तल्पयोः
तल्पेषु