तर्हक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्हकः
तर्हकौ
तर्हकाः
सम्बोधन
तर्हक
तर्हकौ
तर्हकाः
द्वितीया
तर्हकम्
तर्हकौ
तर्हकान्
तृतीया
तर्हकेण
तर्हकाभ्याम्
तर्हकैः
चतुर्थी
तर्हकाय
तर्हकाभ्याम्
तर्हकेभ्यः
पञ्चमी
तर्हकात् / तर्हकाद्
तर्हकाभ्याम्
तर्हकेभ्यः
षष्ठी
तर्हकस्य
तर्हकयोः
तर्हकाणाम्
सप्तमी
तर्हके
तर्हकयोः
तर्हकेषु
 
एक
द्वि
बहु
प्रथमा
तर्हकः
तर्हकौ
तर्हकाः
सम्बोधन
तर्हक
तर्हकौ
तर्हकाः
द्वितीया
तर्हकम्
तर्हकौ
तर्हकान्
तृतीया
तर्हकेण
तर्हकाभ्याम्
तर्हकैः
चतुर्थी
तर्हकाय
तर्हकाभ्याम्
तर्हकेभ्यः
पञ्चमी
तर्हकात् / तर्हकाद्
तर्हकाभ्याम्
तर्हकेभ्यः
षष्ठी
तर्हकस्य
तर्हकयोः
तर्हकाणाम्
सप्तमी
तर्हके
तर्हकयोः
तर्हकेषु


अन्याः