तर्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
सम्बोधन
तर्षणीय
तर्षणीयौ
तर्षणीयाः
द्वितीया
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
तृतीया
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
चतुर्थी
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
पञ्चमी
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
षष्ठी
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
सप्तमी
तर्षणीये
तर्षणीययोः
तर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
सम्बोधन
तर्षणीय
तर्षणीयौ
तर्षणीयाः
द्वितीया
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
तृतीया
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
चतुर्थी
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
पञ्चमी
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
षष्ठी
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
सप्तमी
तर्षणीये
तर्षणीययोः
तर्षणीयेषु


अन्याः