तर्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्फितव्यः
तर्फितव्यौ
तर्फितव्याः
सम्बोधन
तर्फितव्य
तर्फितव्यौ
तर्फितव्याः
द्वितीया
तर्फितव्यम्
तर्फितव्यौ
तर्फितव्यान्
तृतीया
तर्फितव्येन
तर्फितव्याभ्याम्
तर्फितव्यैः
चतुर्थी
तर्फितव्याय
तर्फितव्याभ्याम्
तर्फितव्येभ्यः
पञ्चमी
तर्फितव्यात् / तर्फितव्याद्
तर्फितव्याभ्याम्
तर्फितव्येभ्यः
षष्ठी
तर्फितव्यस्य
तर्फितव्ययोः
तर्फितव्यानाम्
सप्तमी
तर्फितव्ये
तर्फितव्ययोः
तर्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्फितव्यः
तर्फितव्यौ
तर्फितव्याः
सम्बोधन
तर्फितव्य
तर्फितव्यौ
तर्फितव्याः
द्वितीया
तर्फितव्यम्
तर्फितव्यौ
तर्फितव्यान्
तृतीया
तर्फितव्येन
तर्फितव्याभ्याम्
तर्फितव्यैः
चतुर्थी
तर्फितव्याय
तर्फितव्याभ्याम्
तर्फितव्येभ्यः
पञ्चमी
तर्फितव्यात् / तर्फितव्याद्
तर्फितव्याभ्याम्
तर्फितव्येभ्यः
षष्ठी
तर्फितव्यस्य
तर्फितव्ययोः
तर्फितव्यानाम्
सप्तमी
तर्फितव्ये
तर्फितव्ययोः
तर्फितव्येषु


अन्याः