तर्प्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्प्तव्यः
तर्प्तव्यौ
तर्प्तव्याः
सम्बोधन
तर्प्तव्य
तर्प्तव्यौ
तर्प्तव्याः
द्वितीया
तर्प्तव्यम्
तर्प्तव्यौ
तर्प्तव्यान्
तृतीया
तर्प्तव्येन
तर्प्तव्याभ्याम्
तर्प्तव्यैः
चतुर्थी
तर्प्तव्याय
तर्प्तव्याभ्याम्
तर्प्तव्येभ्यः
पञ्चमी
तर्प्तव्यात् / तर्प्तव्याद्
तर्प्तव्याभ्याम्
तर्प्तव्येभ्यः
षष्ठी
तर्प्तव्यस्य
तर्प्तव्ययोः
तर्प्तव्यानाम्
सप्तमी
तर्प्तव्ये
तर्प्तव्ययोः
तर्प्तव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्प्तव्यः
तर्प्तव्यौ
तर्प्तव्याः
सम्बोधन
तर्प्तव्य
तर्प्तव्यौ
तर्प्तव्याः
द्वितीया
तर्प्तव्यम्
तर्प्तव्यौ
तर्प्तव्यान्
तृतीया
तर्प्तव्येन
तर्प्तव्याभ्याम्
तर्प्तव्यैः
चतुर्थी
तर्प्तव्याय
तर्प्तव्याभ्याम्
तर्प्तव्येभ्यः
पञ्चमी
तर्प्तव्यात् / तर्प्तव्याद्
तर्प्तव्याभ्याम्
तर्प्तव्येभ्यः
षष्ठी
तर्प्तव्यस्य
तर्प्तव्ययोः
तर्प्तव्यानाम्
सप्तमी
तर्प्तव्ये
तर्प्तव्ययोः
तर्प्तव्येषु


अन्याः