तर्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्पितव्यः
तर्पितव्यौ
तर्पितव्याः
सम्बोधन
तर्पितव्य
तर्पितव्यौ
तर्पितव्याः
द्वितीया
तर्पितव्यम्
तर्पितव्यौ
तर्पितव्यान्
तृतीया
तर्पितव्येन
तर्पितव्याभ्याम्
तर्पितव्यैः
चतुर्थी
तर्पितव्याय
तर्पितव्याभ्याम्
तर्पितव्येभ्यः
पञ्चमी
तर्पितव्यात् / तर्पितव्याद्
तर्पितव्याभ्याम्
तर्पितव्येभ्यः
षष्ठी
तर्पितव्यस्य
तर्पितव्ययोः
तर्पितव्यानाम्
सप्तमी
तर्पितव्ये
तर्पितव्ययोः
तर्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्पितव्यः
तर्पितव्यौ
तर्पितव्याः
सम्बोधन
तर्पितव्य
तर्पितव्यौ
तर्पितव्याः
द्वितीया
तर्पितव्यम्
तर्पितव्यौ
तर्पितव्यान्
तृतीया
तर्पितव्येन
तर्पितव्याभ्याम्
तर्पितव्यैः
चतुर्थी
तर्पितव्याय
तर्पितव्याभ्याम्
तर्पितव्येभ्यः
पञ्चमी
तर्पितव्यात् / तर्पितव्याद्
तर्पितव्याभ्याम्
तर्पितव्येभ्यः
षष्ठी
तर्पितव्यस्य
तर्पितव्ययोः
तर्पितव्यानाम्
सप्तमी
तर्पितव्ये
तर्पितव्ययोः
तर्पितव्येषु


अन्याः