तर्पयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्पयितव्यः
तर्पयितव्यौ
तर्पयितव्याः
सम्बोधन
तर्पयितव्य
तर्पयितव्यौ
तर्पयितव्याः
द्वितीया
तर्पयितव्यम्
तर्पयितव्यौ
तर्पयितव्यान्
तृतीया
तर्पयितव्येन
तर्पयितव्याभ्याम्
तर्पयितव्यैः
चतुर्थी
तर्पयितव्याय
तर्पयितव्याभ्याम्
तर्पयितव्येभ्यः
पञ्चमी
तर्पयितव्यात् / तर्पयितव्याद्
तर्पयितव्याभ्याम्
तर्पयितव्येभ्यः
षष्ठी
तर्पयितव्यस्य
तर्पयितव्ययोः
तर्पयितव्यानाम्
सप्तमी
तर्पयितव्ये
तर्पयितव्ययोः
तर्पयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्पयितव्यः
तर्पयितव्यौ
तर्पयितव्याः
सम्बोधन
तर्पयितव्य
तर्पयितव्यौ
तर्पयितव्याः
द्वितीया
तर्पयितव्यम्
तर्पयितव्यौ
तर्पयितव्यान्
तृतीया
तर्पयितव्येन
तर्पयितव्याभ्याम्
तर्पयितव्यैः
चतुर्थी
तर्पयितव्याय
तर्पयितव्याभ्याम्
तर्पयितव्येभ्यः
पञ्चमी
तर्पयितव्यात् / तर्पयितव्याद्
तर्पयितव्याभ्याम्
तर्पयितव्येभ्यः
षष्ठी
तर्पयितव्यस्य
तर्पयितव्ययोः
तर्पयितव्यानाम्
सप्तमी
तर्पयितव्ये
तर्पयितव्ययोः
तर्पयितव्येषु


अन्याः