तर्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्पकः
तर्पकौ
तर्पकाः
सम्बोधन
तर्पक
तर्पकौ
तर्पकाः
द्वितीया
तर्पकम्
तर्पकौ
तर्पकान्
तृतीया
तर्पकेण
तर्पकाभ्याम्
तर्पकैः
चतुर्थी
तर्पकाय
तर्पकाभ्याम्
तर्पकेभ्यः
पञ्चमी
तर्पकात् / तर्पकाद्
तर्पकाभ्याम्
तर्पकेभ्यः
षष्ठी
तर्पकस्य
तर्पकयोः
तर्पकाणाम्
सप्तमी
तर्पके
तर्पकयोः
तर्पकेषु
 
एक
द्वि
बहु
प्रथमा
तर्पकः
तर्पकौ
तर्पकाः
सम्बोधन
तर्पक
तर्पकौ
तर्पकाः
द्वितीया
तर्पकम्
तर्पकौ
तर्पकान्
तृतीया
तर्पकेण
तर्पकाभ्याम्
तर्पकैः
चतुर्थी
तर्पकाय
तर्पकाभ्याम्
तर्पकेभ्यः
पञ्चमी
तर्पकात् / तर्पकाद्
तर्पकाभ्याम्
तर्पकेभ्यः
षष्ठी
तर्पकस्य
तर्पकयोः
तर्पकाणाम्
सप्तमी
तर्पके
तर्पकयोः
तर्पकेषु


अन्याः