तर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दितव्यः
तर्दितव्यौ
तर्दितव्याः
सम्बोधन
तर्दितव्य
तर्दितव्यौ
तर्दितव्याः
द्वितीया
तर्दितव्यम्
तर्दितव्यौ
तर्दितव्यान्
तृतीया
तर्दितव्येन
तर्दितव्याभ्याम्
तर्दितव्यैः
चतुर्थी
तर्दितव्याय
तर्दितव्याभ्याम्
तर्दितव्येभ्यः
पञ्चमी
तर्दितव्यात् / तर्दितव्याद्
तर्दितव्याभ्याम्
तर्दितव्येभ्यः
षष्ठी
तर्दितव्यस्य
तर्दितव्ययोः
तर्दितव्यानाम्
सप्तमी
तर्दितव्ये
तर्दितव्ययोः
तर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
तर्दितव्यः
तर्दितव्यौ
तर्दितव्याः
सम्बोधन
तर्दितव्य
तर्दितव्यौ
तर्दितव्याः
द्वितीया
तर्दितव्यम्
तर्दितव्यौ
तर्दितव्यान्
तृतीया
तर्दितव्येन
तर्दितव्याभ्याम्
तर्दितव्यैः
चतुर्थी
तर्दितव्याय
तर्दितव्याभ्याम्
तर्दितव्येभ्यः
पञ्चमी
तर्दितव्यात् / तर्दितव्याद्
तर्दितव्याभ्याम्
तर्दितव्येभ्यः
षष्ठी
तर्दितव्यस्य
तर्दितव्ययोः
तर्दितव्यानाम्
सप्तमी
तर्दितव्ये
तर्दितव्ययोः
तर्दितव्येषु


अन्याः